Declension table of ?pracaraṇīya

Deva

NeuterSingularDualPlural
Nominativepracaraṇīyam pracaraṇīye pracaraṇīyāni
Vocativepracaraṇīya pracaraṇīye pracaraṇīyāni
Accusativepracaraṇīyam pracaraṇīye pracaraṇīyāni
Instrumentalpracaraṇīyena pracaraṇīyābhyām pracaraṇīyaiḥ
Dativepracaraṇīyāya pracaraṇīyābhyām pracaraṇīyebhyaḥ
Ablativepracaraṇīyāt pracaraṇīyābhyām pracaraṇīyebhyaḥ
Genitivepracaraṇīyasya pracaraṇīyayoḥ pracaraṇīyānām
Locativepracaraṇīye pracaraṇīyayoḥ pracaraṇīyeṣu

Compound pracaraṇīya -

Adverb -pracaraṇīyam -pracaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria