Declension table of ?pracalatā

Deva

FeminineSingularDualPlural
Nominativepracalatā pracalate pracalatāḥ
Vocativepracalate pracalate pracalatāḥ
Accusativepracalatām pracalate pracalatāḥ
Instrumentalpracalatayā pracalatābhyām pracalatābhiḥ
Dativepracalatāyai pracalatābhyām pracalatābhyaḥ
Ablativepracalatāyāḥ pracalatābhyām pracalatābhyaḥ
Genitivepracalatāyāḥ pracalatayoḥ pracalatānām
Locativepracalatāyām pracalatayoḥ pracalatāsu

Adverb -pracalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria