Declension table of ?pracalana

Deva

NeuterSingularDualPlural
Nominativepracalanam pracalane pracalanāni
Vocativepracalana pracalane pracalanāni
Accusativepracalanam pracalane pracalanāni
Instrumentalpracalanena pracalanābhyām pracalanaiḥ
Dativepracalanāya pracalanābhyām pracalanebhyaḥ
Ablativepracalanāt pracalanābhyām pracalanebhyaḥ
Genitivepracalanasya pracalanayoḥ pracalanānām
Locativepracalane pracalanayoḥ pracalaneṣu

Compound pracalana -

Adverb -pracalanam -pracalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria