Declension table of ?pracalalatābhuja

Deva

NeuterSingularDualPlural
Nominativepracalalatābhujam pracalalatābhuje pracalalatābhujāni
Vocativepracalalatābhuja pracalalatābhuje pracalalatābhujāni
Accusativepracalalatābhujam pracalalatābhuje pracalalatābhujāni
Instrumentalpracalalatābhujena pracalalatābhujābhyām pracalalatābhujaiḥ
Dativepracalalatābhujāya pracalalatābhujābhyām pracalalatābhujebhyaḥ
Ablativepracalalatābhujāt pracalalatābhujābhyām pracalalatābhujebhyaḥ
Genitivepracalalatābhujasya pracalalatābhujayoḥ pracalalatābhujānām
Locativepracalalatābhuje pracalalatābhujayoḥ pracalalatābhujeṣu

Compound pracalalatābhuja -

Adverb -pracalalatābhujam -pracalalatābhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria