Declension table of ?pracalāṅga

Deva

MasculineSingularDualPlural
Nominativepracalāṅgaḥ pracalāṅgau pracalāṅgāḥ
Vocativepracalāṅga pracalāṅgau pracalāṅgāḥ
Accusativepracalāṅgam pracalāṅgau pracalāṅgān
Instrumentalpracalāṅgena pracalāṅgābhyām pracalāṅgaiḥ pracalāṅgebhiḥ
Dativepracalāṅgāya pracalāṅgābhyām pracalāṅgebhyaḥ
Ablativepracalāṅgāt pracalāṅgābhyām pracalāṅgebhyaḥ
Genitivepracalāṅgasya pracalāṅgayoḥ pracalāṅgānām
Locativepracalāṅge pracalāṅgayoḥ pracalāṅgeṣu

Compound pracalāṅga -

Adverb -pracalāṅgam -pracalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria