Declension table of ?pracāriṇī

Deva

FeminineSingularDualPlural
Nominativepracāriṇī pracāriṇyau pracāriṇyaḥ
Vocativepracāriṇi pracāriṇyau pracāriṇyaḥ
Accusativepracāriṇīm pracāriṇyau pracāriṇīḥ
Instrumentalpracāriṇyā pracāriṇībhyām pracāriṇībhiḥ
Dativepracāriṇyai pracāriṇībhyām pracāriṇībhyaḥ
Ablativepracāriṇyāḥ pracāriṇībhyām pracāriṇībhyaḥ
Genitivepracāriṇyāḥ pracāriṇyoḥ pracāriṇīnām
Locativepracāriṇyām pracāriṇyoḥ pracāriṇīṣu

Compound pracāriṇi - pracāriṇī -

Adverb -pracāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria