Declension table of ?pracaṇḍapāṇḍava

Deva

NeuterSingularDualPlural
Nominativepracaṇḍapāṇḍavam pracaṇḍapāṇḍave pracaṇḍapāṇḍavāni
Vocativepracaṇḍapāṇḍava pracaṇḍapāṇḍave pracaṇḍapāṇḍavāni
Accusativepracaṇḍapāṇḍavam pracaṇḍapāṇḍave pracaṇḍapāṇḍavāni
Instrumentalpracaṇḍapāṇḍavena pracaṇḍapāṇḍavābhyām pracaṇḍapāṇḍavaiḥ
Dativepracaṇḍapāṇḍavāya pracaṇḍapāṇḍavābhyām pracaṇḍapāṇḍavebhyaḥ
Ablativepracaṇḍapāṇḍavāt pracaṇḍapāṇḍavābhyām pracaṇḍapāṇḍavebhyaḥ
Genitivepracaṇḍapāṇḍavasya pracaṇḍapāṇḍavayoḥ pracaṇḍapāṇḍavānām
Locativepracaṇḍapāṇḍave pracaṇḍapāṇḍavayoḥ pracaṇḍapāṇḍaveṣu

Compound pracaṇḍapāṇḍava -

Adverb -pracaṇḍapāṇḍavam -pracaṇḍapāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria