Declension table of ?pracaṇḍadeva

Deva

MasculineSingularDualPlural
Nominativepracaṇḍadevaḥ pracaṇḍadevau pracaṇḍadevāḥ
Vocativepracaṇḍadeva pracaṇḍadevau pracaṇḍadevāḥ
Accusativepracaṇḍadevam pracaṇḍadevau pracaṇḍadevān
Instrumentalpracaṇḍadevena pracaṇḍadevābhyām pracaṇḍadevaiḥ pracaṇḍadevebhiḥ
Dativepracaṇḍadevāya pracaṇḍadevābhyām pracaṇḍadevebhyaḥ
Ablativepracaṇḍadevāt pracaṇḍadevābhyām pracaṇḍadevebhyaḥ
Genitivepracaṇḍadevasya pracaṇḍadevayoḥ pracaṇḍadevānām
Locativepracaṇḍadeve pracaṇḍadevayoḥ pracaṇḍadeveṣu

Compound pracaṇḍadeva -

Adverb -pracaṇḍadevam -pracaṇḍadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria