Declension table of ?pracaṇḍacaṇḍikāsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativepracaṇḍacaṇḍikāsahasranāmastotram pracaṇḍacaṇḍikāsahasranāmastotre pracaṇḍacaṇḍikāsahasranāmastotrāṇi
Vocativepracaṇḍacaṇḍikāsahasranāmastotra pracaṇḍacaṇḍikāsahasranāmastotre pracaṇḍacaṇḍikāsahasranāmastotrāṇi
Accusativepracaṇḍacaṇḍikāsahasranāmastotram pracaṇḍacaṇḍikāsahasranāmastotre pracaṇḍacaṇḍikāsahasranāmastotrāṇi
Instrumentalpracaṇḍacaṇḍikāsahasranāmastotreṇa pracaṇḍacaṇḍikāsahasranāmastotrābhyām pracaṇḍacaṇḍikāsahasranāmastotraiḥ
Dativepracaṇḍacaṇḍikāsahasranāmastotrāya pracaṇḍacaṇḍikāsahasranāmastotrābhyām pracaṇḍacaṇḍikāsahasranāmastotrebhyaḥ
Ablativepracaṇḍacaṇḍikāsahasranāmastotrāt pracaṇḍacaṇḍikāsahasranāmastotrābhyām pracaṇḍacaṇḍikāsahasranāmastotrebhyaḥ
Genitivepracaṇḍacaṇḍikāsahasranāmastotrasya pracaṇḍacaṇḍikāsahasranāmastotrayoḥ pracaṇḍacaṇḍikāsahasranāmastotrāṇām
Locativepracaṇḍacaṇḍikāsahasranāmastotre pracaṇḍacaṇḍikāsahasranāmastotrayoḥ pracaṇḍacaṇḍikāsahasranāmastotreṣu

Compound pracaṇḍacaṇḍikāsahasranāmastotra -

Adverb -pracaṇḍacaṇḍikāsahasranāmastotram -pracaṇḍacaṇḍikāsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria