Declension table of ?prabudha

Deva

MasculineSingularDualPlural
Nominativeprabudhaḥ prabudhau prabudhāḥ
Vocativeprabudha prabudhau prabudhāḥ
Accusativeprabudham prabudhau prabudhān
Instrumentalprabudhena prabudhābhyām prabudhaiḥ prabudhebhiḥ
Dativeprabudhāya prabudhābhyām prabudhebhyaḥ
Ablativeprabudhāt prabudhābhyām prabudhebhyaḥ
Genitiveprabudhasya prabudhayoḥ prabudhānām
Locativeprabudhe prabudhayoḥ prabudheṣu

Compound prabudha -

Adverb -prabudham -prabudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria