Declension table of ?prabodhasūktivyākhyā

Deva

FeminineSingularDualPlural
Nominativeprabodhasūktivyākhyā prabodhasūktivyākhye prabodhasūktivyākhyāḥ
Vocativeprabodhasūktivyākhye prabodhasūktivyākhye prabodhasūktivyākhyāḥ
Accusativeprabodhasūktivyākhyām prabodhasūktivyākhye prabodhasūktivyākhyāḥ
Instrumentalprabodhasūktivyākhyayā prabodhasūktivyākhyābhyām prabodhasūktivyākhyābhiḥ
Dativeprabodhasūktivyākhyāyai prabodhasūktivyākhyābhyām prabodhasūktivyākhyābhyaḥ
Ablativeprabodhasūktivyākhyāyāḥ prabodhasūktivyākhyābhyām prabodhasūktivyākhyābhyaḥ
Genitiveprabodhasūktivyākhyāyāḥ prabodhasūktivyākhyayoḥ prabodhasūktivyākhyānām
Locativeprabodhasūktivyākhyāyām prabodhasūktivyākhyayoḥ prabodhasūktivyākhyāsu

Adverb -prabodhasūktivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria