Declension table of ?prabhukta

Deva

NeuterSingularDualPlural
Nominativeprabhuktam prabhukte prabhuktāni
Vocativeprabhukta prabhukte prabhuktāni
Accusativeprabhuktam prabhukte prabhuktāni
Instrumentalprabhuktena prabhuktābhyām prabhuktaiḥ
Dativeprabhuktāya prabhuktābhyām prabhuktebhyaḥ
Ablativeprabhuktāt prabhuktābhyām prabhuktebhyaḥ
Genitiveprabhuktasya prabhuktayoḥ prabhuktānām
Locativeprabhukte prabhuktayoḥ prabhukteṣu

Compound prabhukta -

Adverb -prabhuktam -prabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria