Declension table of ?prabhīta

Deva

NeuterSingularDualPlural
Nominativeprabhītam prabhīte prabhītāni
Vocativeprabhīta prabhīte prabhītāni
Accusativeprabhītam prabhīte prabhītāni
Instrumentalprabhītena prabhītābhyām prabhītaiḥ
Dativeprabhītāya prabhītābhyām prabhītebhyaḥ
Ablativeprabhītāt prabhītābhyām prabhītebhyaḥ
Genitiveprabhītasya prabhītayoḥ prabhītānām
Locativeprabhīte prabhītayoḥ prabhīteṣu

Compound prabhīta -

Adverb -prabhītam -prabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria