Declension table of ?prabhavya

Deva

NeuterSingularDualPlural
Nominativeprabhavyam prabhavye prabhavyāṇi
Vocativeprabhavya prabhavye prabhavyāṇi
Accusativeprabhavyam prabhavye prabhavyāṇi
Instrumentalprabhavyeṇa prabhavyābhyām prabhavyaiḥ
Dativeprabhavyāya prabhavyābhyām prabhavyebhyaḥ
Ablativeprabhavyāt prabhavyābhyām prabhavyebhyaḥ
Genitiveprabhavyasya prabhavyayoḥ prabhavyāṇām
Locativeprabhavye prabhavyayoḥ prabhavyeṣu

Compound prabhavya -

Adverb -prabhavyam -prabhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria