Declension table of ?prabhaviṣṇutā

Deva

FeminineSingularDualPlural
Nominativeprabhaviṣṇutā prabhaviṣṇute prabhaviṣṇutāḥ
Vocativeprabhaviṣṇute prabhaviṣṇute prabhaviṣṇutāḥ
Accusativeprabhaviṣṇutām prabhaviṣṇute prabhaviṣṇutāḥ
Instrumentalprabhaviṣṇutayā prabhaviṣṇutābhyām prabhaviṣṇutābhiḥ
Dativeprabhaviṣṇutāyai prabhaviṣṇutābhyām prabhaviṣṇutābhyaḥ
Ablativeprabhaviṣṇutāyāḥ prabhaviṣṇutābhyām prabhaviṣṇutābhyaḥ
Genitiveprabhaviṣṇutāyāḥ prabhaviṣṇutayoḥ prabhaviṣṇutānām
Locativeprabhaviṣṇutāyām prabhaviṣṇutayoḥ prabhaviṣṇutāsu

Adverb -prabhaviṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria