Declension table of ?prabhartavya

Deva

NeuterSingularDualPlural
Nominativeprabhartavyam prabhartavye prabhartavyāni
Vocativeprabhartavya prabhartavye prabhartavyāni
Accusativeprabhartavyam prabhartavye prabhartavyāni
Instrumentalprabhartavyena prabhartavyābhyām prabhartavyaiḥ
Dativeprabhartavyāya prabhartavyābhyām prabhartavyebhyaḥ
Ablativeprabhartavyāt prabhartavyābhyām prabhartavyebhyaḥ
Genitiveprabhartavyasya prabhartavyayoḥ prabhartavyānām
Locativeprabhartavye prabhartavyayoḥ prabhartavyeṣu

Compound prabhartavya -

Adverb -prabhartavyam -prabhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria