Declension table of ?prabhadraka

Deva

NeuterSingularDualPlural
Nominativeprabhadrakam prabhadrake prabhadrakāṇi
Vocativeprabhadraka prabhadrake prabhadrakāṇi
Accusativeprabhadrakam prabhadrake prabhadrakāṇi
Instrumentalprabhadrakeṇa prabhadrakābhyām prabhadrakaiḥ
Dativeprabhadrakāya prabhadrakābhyām prabhadrakebhyaḥ
Ablativeprabhadrakāt prabhadrakābhyām prabhadrakebhyaḥ
Genitiveprabhadrakasya prabhadrakayoḥ prabhadrakāṇām
Locativeprabhadrake prabhadrakayoḥ prabhadrakeṣu

Compound prabhadraka -

Adverb -prabhadrakam -prabhadrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria