Declension table of ?prabhāvayitṛ

Deva

NeuterSingularDualPlural
Nominativeprabhāvayitṛ prabhāvayitṛṇī prabhāvayitṝṇi
Vocativeprabhāvayitṛ prabhāvayitṛṇī prabhāvayitṝṇi
Accusativeprabhāvayitṛ prabhāvayitṛṇī prabhāvayitṝṇi
Instrumentalprabhāvayitṛṇā prabhāvayitṛbhyām prabhāvayitṛbhiḥ
Dativeprabhāvayitṛṇe prabhāvayitṛbhyām prabhāvayitṛbhyaḥ
Ablativeprabhāvayitṛṇaḥ prabhāvayitṛbhyām prabhāvayitṛbhyaḥ
Genitiveprabhāvayitṛṇaḥ prabhāvayitṛṇoḥ prabhāvayitṝṇām
Locativeprabhāvayitṛṇi prabhāvayitṛṇoḥ prabhāvayitṛṣu

Compound prabhāvayitṛ -

Adverb -prabhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria