Declension table of ?prabhātīrtha

Deva

NeuterSingularDualPlural
Nominativeprabhātīrtham prabhātīrthe prabhātīrthāni
Vocativeprabhātīrtha prabhātīrthe prabhātīrthāni
Accusativeprabhātīrtham prabhātīrthe prabhātīrthāni
Instrumentalprabhātīrthena prabhātīrthābhyām prabhātīrthaiḥ
Dativeprabhātīrthāya prabhātīrthābhyām prabhātīrthebhyaḥ
Ablativeprabhātīrthāt prabhātīrthābhyām prabhātīrthebhyaḥ
Genitiveprabhātīrthasya prabhātīrthayoḥ prabhātīrthānām
Locativeprabhātīrthe prabhātīrthayoḥ prabhātīrtheṣu

Compound prabhātīrtha -

Adverb -prabhātīrtham -prabhātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria