Declension table of ?prabhātaprāya

Deva

NeuterSingularDualPlural
Nominativeprabhātaprāyam prabhātaprāye prabhātaprāyāṇi
Vocativeprabhātaprāya prabhātaprāye prabhātaprāyāṇi
Accusativeprabhātaprāyam prabhātaprāye prabhātaprāyāṇi
Instrumentalprabhātaprāyeṇa prabhātaprāyābhyām prabhātaprāyaiḥ
Dativeprabhātaprāyāya prabhātaprāyābhyām prabhātaprāyebhyaḥ
Ablativeprabhātaprāyāt prabhātaprāyābhyām prabhātaprāyebhyaḥ
Genitiveprabhātaprāyasya prabhātaprāyayoḥ prabhātaprāyāṇām
Locativeprabhātaprāye prabhātaprāyayoḥ prabhātaprāyeṣu

Compound prabhātaprāya -

Adverb -prabhātaprāyam -prabhātaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria