Declension table of ?prabhāsvat

Deva

MasculineSingularDualPlural
Nominativeprabhāsvān prabhāsvantau prabhāsvantaḥ
Vocativeprabhāsvan prabhāsvantau prabhāsvantaḥ
Accusativeprabhāsvantam prabhāsvantau prabhāsvataḥ
Instrumentalprabhāsvatā prabhāsvadbhyām prabhāsvadbhiḥ
Dativeprabhāsvate prabhāsvadbhyām prabhāsvadbhyaḥ
Ablativeprabhāsvataḥ prabhāsvadbhyām prabhāsvadbhyaḥ
Genitiveprabhāsvataḥ prabhāsvatoḥ prabhāsvatām
Locativeprabhāsvati prabhāsvatoḥ prabhāsvatsu

Compound prabhāsvat -

Adverb -prabhāsvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria