Declension table of ?prabhāsura

Deva

NeuterSingularDualPlural
Nominativeprabhāsuram prabhāsure prabhāsurāṇi
Vocativeprabhāsura prabhāsure prabhāsurāṇi
Accusativeprabhāsuram prabhāsure prabhāsurāṇi
Instrumentalprabhāsureṇa prabhāsurābhyām prabhāsuraiḥ
Dativeprabhāsurāya prabhāsurābhyām prabhāsurebhyaḥ
Ablativeprabhāsurāt prabhāsurābhyām prabhāsurebhyaḥ
Genitiveprabhāsurasya prabhāsurayoḥ prabhāsurāṇām
Locativeprabhāsure prabhāsurayoḥ prabhāsureṣu

Compound prabhāsura -

Adverb -prabhāsuram -prabhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria