Declension table of ?prabhāseśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativeprabhāseśvaramāhātmyam prabhāseśvaramāhātmye prabhāseśvaramāhātmyāni
Vocativeprabhāseśvaramāhātmya prabhāseśvaramāhātmye prabhāseśvaramāhātmyāni
Accusativeprabhāseśvaramāhātmyam prabhāseśvaramāhātmye prabhāseśvaramāhātmyāni
Instrumentalprabhāseśvaramāhātmyena prabhāseśvaramāhātmyābhyām prabhāseśvaramāhātmyaiḥ
Dativeprabhāseśvaramāhātmyāya prabhāseśvaramāhātmyābhyām prabhāseśvaramāhātmyebhyaḥ
Ablativeprabhāseśvaramāhātmyāt prabhāseśvaramāhātmyābhyām prabhāseśvaramāhātmyebhyaḥ
Genitiveprabhāseśvaramāhātmyasya prabhāseśvaramāhātmyayoḥ prabhāseśvaramāhātmyānām
Locativeprabhāseśvaramāhātmye prabhāseśvaramāhātmyayoḥ prabhāseśvaramāhātmyeṣu

Compound prabhāseśvaramāhātmya -

Adverb -prabhāseśvaramāhātmyam -prabhāseśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria