Declension table of ?prabhāmaṇḍalaśobhin

Deva

NeuterSingularDualPlural
Nominativeprabhāmaṇḍalaśobhi prabhāmaṇḍalaśobhinī prabhāmaṇḍalaśobhīni
Vocativeprabhāmaṇḍalaśobhin prabhāmaṇḍalaśobhi prabhāmaṇḍalaśobhinī prabhāmaṇḍalaśobhīni
Accusativeprabhāmaṇḍalaśobhi prabhāmaṇḍalaśobhinī prabhāmaṇḍalaśobhīni
Instrumentalprabhāmaṇḍalaśobhinā prabhāmaṇḍalaśobhibhyām prabhāmaṇḍalaśobhibhiḥ
Dativeprabhāmaṇḍalaśobhine prabhāmaṇḍalaśobhibhyām prabhāmaṇḍalaśobhibhyaḥ
Ablativeprabhāmaṇḍalaśobhinaḥ prabhāmaṇḍalaśobhibhyām prabhāmaṇḍalaśobhibhyaḥ
Genitiveprabhāmaṇḍalaśobhinaḥ prabhāmaṇḍalaśobhinoḥ prabhāmaṇḍalaśobhinām
Locativeprabhāmaṇḍalaśobhini prabhāmaṇḍalaśobhinoḥ prabhāmaṇḍalaśobhiṣu

Compound prabhāmaṇḍalaśobhi -

Adverb -prabhāmaṇḍalaśobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria