Declension table of ?prabhāgajāti

Deva

FeminineSingularDualPlural
Nominativeprabhāgajātiḥ prabhāgajātī prabhāgajātayaḥ
Vocativeprabhāgajāte prabhāgajātī prabhāgajātayaḥ
Accusativeprabhāgajātim prabhāgajātī prabhāgajātīḥ
Instrumentalprabhāgajātyā prabhāgajātibhyām prabhāgajātibhiḥ
Dativeprabhāgajātyai prabhāgajātaye prabhāgajātibhyām prabhāgajātibhyaḥ
Ablativeprabhāgajātyāḥ prabhāgajāteḥ prabhāgajātibhyām prabhāgajātibhyaḥ
Genitiveprabhāgajātyāḥ prabhāgajāteḥ prabhāgajātyoḥ prabhāgajātīnām
Locativeprabhāgajātyām prabhāgajātau prabhāgajātyoḥ prabhāgajātiṣu

Compound prabhāgajāti -

Adverb -prabhāgajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria