Declension table of ?prabalavatā

Deva

FeminineSingularDualPlural
Nominativeprabalavatā prabalavate prabalavatāḥ
Vocativeprabalavate prabalavate prabalavatāḥ
Accusativeprabalavatām prabalavate prabalavatāḥ
Instrumentalprabalavatayā prabalavatābhyām prabalavatābhiḥ
Dativeprabalavatāyai prabalavatābhyām prabalavatābhyaḥ
Ablativeprabalavatāyāḥ prabalavatābhyām prabalavatābhyaḥ
Genitiveprabalavatāyāḥ prabalavatayoḥ prabalavatānām
Locativeprabalavatāyām prabalavatayoḥ prabalavatāsu

Adverb -prabalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria