Declension table of ?prabalatoya

Deva

MasculineSingularDualPlural
Nominativeprabalatoyaḥ prabalatoyau prabalatoyāḥ
Vocativeprabalatoya prabalatoyau prabalatoyāḥ
Accusativeprabalatoyam prabalatoyau prabalatoyān
Instrumentalprabalatoyena prabalatoyābhyām prabalatoyaiḥ prabalatoyebhiḥ
Dativeprabalatoyāya prabalatoyābhyām prabalatoyebhyaḥ
Ablativeprabalatoyāt prabalatoyābhyām prabalatoyebhyaḥ
Genitiveprabalatoyasya prabalatoyayoḥ prabalatoyānām
Locativeprabalatoye prabalatoyayoḥ prabalatoyeṣu

Compound prabalatoya -

Adverb -prabalatoyam -prabalatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria