Declension table of ?prāñjalipragraha

Deva

MasculineSingularDualPlural
Nominativeprāñjalipragrahaḥ prāñjalipragrahau prāñjalipragrahāḥ
Vocativeprāñjalipragraha prāñjalipragrahau prāñjalipragrahāḥ
Accusativeprāñjalipragraham prāñjalipragrahau prāñjalipragrahān
Instrumentalprāñjalipragraheṇa prāñjalipragrahābhyām prāñjalipragrahaiḥ prāñjalipragrahebhiḥ
Dativeprāñjalipragrahāya prāñjalipragrahābhyām prāñjalipragrahebhyaḥ
Ablativeprāñjalipragrahāt prāñjalipragrahābhyām prāñjalipragrahebhyaḥ
Genitiveprāñjalipragrahasya prāñjalipragrahayoḥ prāñjalipragrahāṇām
Locativeprāñjalipragrahe prāñjalipragrahayoḥ prāñjalipragraheṣu

Compound prāñjalipragraha -

Adverb -prāñjalipragraham -prāñjalipragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria