Declension table of ?prāśnikī

Deva

FeminineSingularDualPlural
Nominativeprāśnikī prāśnikyau prāśnikyaḥ
Vocativeprāśniki prāśnikyau prāśnikyaḥ
Accusativeprāśnikīm prāśnikyau prāśnikīḥ
Instrumentalprāśnikyā prāśnikībhyām prāśnikībhiḥ
Dativeprāśnikyai prāśnikībhyām prāśnikībhyaḥ
Ablativeprāśnikyāḥ prāśnikībhyām prāśnikībhyaḥ
Genitiveprāśnikyāḥ prāśnikyoḥ prāśnikīnām
Locativeprāśnikyām prāśnikyoḥ prāśnikīṣu

Compound prāśniki - prāśnikī -

Adverb -prāśniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria