Declension table of ?prāśliṣṭī

Deva

FeminineSingularDualPlural
Nominativeprāśliṣṭī prāśliṣṭyau prāśliṣṭyaḥ
Vocativeprāśliṣṭi prāśliṣṭyau prāśliṣṭyaḥ
Accusativeprāśliṣṭīm prāśliṣṭyau prāśliṣṭīḥ
Instrumentalprāśliṣṭyā prāśliṣṭībhyām prāśliṣṭībhiḥ
Dativeprāśliṣṭyai prāśliṣṭībhyām prāśliṣṭībhyaḥ
Ablativeprāśliṣṭyāḥ prāśliṣṭībhyām prāśliṣṭībhyaḥ
Genitiveprāśliṣṭyāḥ prāśliṣṭyoḥ prāśliṣṭīnām
Locativeprāśliṣṭyām prāśliṣṭyoḥ prāśliṣṭīṣu

Compound prāśliṣṭi - prāśliṣṭī -

Adverb -prāśliṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria