Declension table of ?prāśliṣṭa

Deva

NeuterSingularDualPlural
Nominativeprāśliṣṭam prāśliṣṭe prāśliṣṭāni
Vocativeprāśliṣṭa prāśliṣṭe prāśliṣṭāni
Accusativeprāśliṣṭam prāśliṣṭe prāśliṣṭāni
Instrumentalprāśliṣṭena prāśliṣṭābhyām prāśliṣṭaiḥ
Dativeprāśliṣṭāya prāśliṣṭābhyām prāśliṣṭebhyaḥ
Ablativeprāśliṣṭāt prāśliṣṭābhyām prāśliṣṭebhyaḥ
Genitiveprāśliṣṭasya prāśliṣṭayoḥ prāśliṣṭānām
Locativeprāśliṣṭe prāśliṣṭayoḥ prāśliṣṭeṣu

Compound prāśliṣṭa -

Adverb -prāśliṣṭam -prāśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria