Declension table of prāśita

Deva

NeuterSingularDualPlural
Nominativeprāśitam prāśite prāśitāni
Vocativeprāśita prāśite prāśitāni
Accusativeprāśitam prāśite prāśitāni
Instrumentalprāśitena prāśitābhyām prāśitaiḥ
Dativeprāśitāya prāśitābhyām prāśitebhyaḥ
Ablativeprāśitāt prāśitābhyām prāśitebhyaḥ
Genitiveprāśitasya prāśitayoḥ prāśitānām
Locativeprāśite prāśitayoḥ prāśiteṣu

Compound prāśita -

Adverb -prāśitam -prāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria