Declension table of ?prāśastya

Deva

NeuterSingularDualPlural
Nominativeprāśastyam prāśastye prāśastyāni
Vocativeprāśastya prāśastye prāśastyāni
Accusativeprāśastyam prāśastye prāśastyāni
Instrumentalprāśastyena prāśastyābhyām prāśastyaiḥ
Dativeprāśastyāya prāśastyābhyām prāśastyebhyaḥ
Ablativeprāśastyāt prāśastyābhyām prāśastyebhyaḥ
Genitiveprāśastyasya prāśastyayoḥ prāśastyānām
Locativeprāśastye prāśastyayoḥ prāśastyeṣu

Compound prāśastya -

Adverb -prāśastyam -prāśastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria