Declension table of ?prāyopeta

Deva

NeuterSingularDualPlural
Nominativeprāyopetam prāyopete prāyopetāni
Vocativeprāyopeta prāyopete prāyopetāni
Accusativeprāyopetam prāyopete prāyopetāni
Instrumentalprāyopetena prāyopetābhyām prāyopetaiḥ
Dativeprāyopetāya prāyopetābhyām prāyopetebhyaḥ
Ablativeprāyopetāt prāyopetābhyām prāyopetebhyaḥ
Genitiveprāyopetasya prāyopetayoḥ prāyopetānām
Locativeprāyopete prāyopetayoḥ prāyopeteṣu

Compound prāyopeta -

Adverb -prāyopetam -prāyopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria