Declension table of ?prāyojya

Deva

MasculineSingularDualPlural
Nominativeprāyojyaḥ prāyojyau prāyojyāḥ
Vocativeprāyojya prāyojyau prāyojyāḥ
Accusativeprāyojyam prāyojyau prāyojyān
Instrumentalprāyojyena prāyojyābhyām prāyojyaiḥ prāyojyebhiḥ
Dativeprāyojyāya prāyojyābhyām prāyojyebhyaḥ
Ablativeprāyojyāt prāyojyābhyām prāyojyebhyaḥ
Genitiveprāyojyasya prāyojyayoḥ prāyojyānām
Locativeprāyojye prāyojyayoḥ prāyojyeṣu

Compound prāyojya -

Adverb -prāyojyam -prāyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria