Declension table of ?prāyikā

Deva

FeminineSingularDualPlural
Nominativeprāyikā prāyike prāyikāḥ
Vocativeprāyike prāyike prāyikāḥ
Accusativeprāyikām prāyike prāyikāḥ
Instrumentalprāyikayā prāyikābhyām prāyikābhiḥ
Dativeprāyikāyai prāyikābhyām prāyikābhyaḥ
Ablativeprāyikāyāḥ prāyikābhyām prāyikābhyaḥ
Genitiveprāyikāyāḥ prāyikayoḥ prāyikāṇām
Locativeprāyikāyām prāyikayoḥ prāyikāsu

Adverb -prāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria