Declension table of ?prāyaścittimatā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittimatā prāyaścittimate prāyaścittimatāḥ
Vocativeprāyaścittimate prāyaścittimate prāyaścittimatāḥ
Accusativeprāyaścittimatām prāyaścittimate prāyaścittimatāḥ
Instrumentalprāyaścittimatayā prāyaścittimatābhyām prāyaścittimatābhiḥ
Dativeprāyaścittimatāyai prāyaścittimatābhyām prāyaścittimatābhyaḥ
Ablativeprāyaścittimatāyāḥ prāyaścittimatābhyām prāyaścittimatābhyaḥ
Genitiveprāyaścittimatāyāḥ prāyaścittimatayoḥ prāyaścittimatānām
Locativeprāyaścittimatāyām prāyaścittimatayoḥ prāyaścittimatāsu

Adverb -prāyaścittimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria