Declension table of ?prāyaścittika

Deva

MasculineSingularDualPlural
Nominativeprāyaścittikaḥ prāyaścittikau prāyaścittikāḥ
Vocativeprāyaścittika prāyaścittikau prāyaścittikāḥ
Accusativeprāyaścittikam prāyaścittikau prāyaścittikān
Instrumentalprāyaścittikena prāyaścittikābhyām prāyaścittikaiḥ prāyaścittikebhiḥ
Dativeprāyaścittikāya prāyaścittikābhyām prāyaścittikebhyaḥ
Ablativeprāyaścittikāt prāyaścittikābhyām prāyaścittikebhyaḥ
Genitiveprāyaścittikasya prāyaścittikayoḥ prāyaścittikānām
Locativeprāyaścittike prāyaścittikayoḥ prāyaścittikeṣu

Compound prāyaścittika -

Adverb -prāyaścittikam -prāyaścittikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria