Declension table of ?prāyaścittīyā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittīyā prāyaścittīye prāyaścittīyāḥ
Vocativeprāyaścittīye prāyaścittīye prāyaścittīyāḥ
Accusativeprāyaścittīyām prāyaścittīye prāyaścittīyāḥ
Instrumentalprāyaścittīyayā prāyaścittīyābhyām prāyaścittīyābhiḥ
Dativeprāyaścittīyāyai prāyaścittīyābhyām prāyaścittīyābhyaḥ
Ablativeprāyaścittīyāyāḥ prāyaścittīyābhyām prāyaścittīyābhyaḥ
Genitiveprāyaścittīyāyāḥ prāyaścittīyayoḥ prāyaścittīyānām
Locativeprāyaścittīyāyām prāyaścittīyayoḥ prāyaścittīyāsu

Adverb -prāyaścittīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria