Declension table of ?prāyaścittavivekoddyota

Deva

MasculineSingularDualPlural
Nominativeprāyaścittavivekoddyotaḥ prāyaścittavivekoddyotau prāyaścittavivekoddyotāḥ
Vocativeprāyaścittavivekoddyota prāyaścittavivekoddyotau prāyaścittavivekoddyotāḥ
Accusativeprāyaścittavivekoddyotam prāyaścittavivekoddyotau prāyaścittavivekoddyotān
Instrumentalprāyaścittavivekoddyotena prāyaścittavivekoddyotābhyām prāyaścittavivekoddyotaiḥ prāyaścittavivekoddyotebhiḥ
Dativeprāyaścittavivekoddyotāya prāyaścittavivekoddyotābhyām prāyaścittavivekoddyotebhyaḥ
Ablativeprāyaścittavivekoddyotāt prāyaścittavivekoddyotābhyām prāyaścittavivekoddyotebhyaḥ
Genitiveprāyaścittavivekoddyotasya prāyaścittavivekoddyotayoḥ prāyaścittavivekoddyotānām
Locativeprāyaścittavivekoddyote prāyaścittavivekoddyotayoḥ prāyaścittavivekoddyoteṣu

Compound prāyaścittavivekoddyota -

Adverb -prāyaścittavivekoddyotam -prāyaścittavivekoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria