Declension table of ?prāyaścittaviveka

Deva

MasculineSingularDualPlural
Nominativeprāyaścittavivekaḥ prāyaścittavivekau prāyaścittavivekāḥ
Vocativeprāyaścittaviveka prāyaścittavivekau prāyaścittavivekāḥ
Accusativeprāyaścittavivekam prāyaścittavivekau prāyaścittavivekān
Instrumentalprāyaścittavivekena prāyaścittavivekābhyām prāyaścittavivekaiḥ prāyaścittavivekebhiḥ
Dativeprāyaścittavivekāya prāyaścittavivekābhyām prāyaścittavivekebhyaḥ
Ablativeprāyaścittavivekāt prāyaścittavivekābhyām prāyaścittavivekebhyaḥ
Genitiveprāyaścittavivekasya prāyaścittavivekayoḥ prāyaścittavivekānām
Locativeprāyaścittaviveke prāyaścittavivekayoḥ prāyaścittavivekeṣu

Compound prāyaścittaviveka -

Adverb -prāyaścittavivekam -prāyaścittavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria