Declension table of ?prāyaścittaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeprāyaścittaprakaraṇam prāyaścittaprakaraṇe prāyaścittaprakaraṇāni
Vocativeprāyaścittaprakaraṇa prāyaścittaprakaraṇe prāyaścittaprakaraṇāni
Accusativeprāyaścittaprakaraṇam prāyaścittaprakaraṇe prāyaścittaprakaraṇāni
Instrumentalprāyaścittaprakaraṇena prāyaścittaprakaraṇābhyām prāyaścittaprakaraṇaiḥ
Dativeprāyaścittaprakaraṇāya prāyaścittaprakaraṇābhyām prāyaścittaprakaraṇebhyaḥ
Ablativeprāyaścittaprakaraṇāt prāyaścittaprakaraṇābhyām prāyaścittaprakaraṇebhyaḥ
Genitiveprāyaścittaprakaraṇasya prāyaścittaprakaraṇayoḥ prāyaścittaprakaraṇānām
Locativeprāyaścittaprakaraṇe prāyaścittaprakaraṇayoḥ prāyaścittaprakaraṇeṣu

Compound prāyaścittaprakaraṇa -

Adverb -prāyaścittaprakaraṇam -prāyaścittaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria