Declension table of ?prāyaścittapradīpa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittapradīpaḥ prāyaścittapradīpau prāyaścittapradīpāḥ
Vocativeprāyaścittapradīpa prāyaścittapradīpau prāyaścittapradīpāḥ
Accusativeprāyaścittapradīpam prāyaścittapradīpau prāyaścittapradīpān
Instrumentalprāyaścittapradīpena prāyaścittapradīpābhyām prāyaścittapradīpaiḥ prāyaścittapradīpebhiḥ
Dativeprāyaścittapradīpāya prāyaścittapradīpābhyām prāyaścittapradīpebhyaḥ
Ablativeprāyaścittapradīpāt prāyaścittapradīpābhyām prāyaścittapradīpebhyaḥ
Genitiveprāyaścittapradīpasya prāyaścittapradīpayoḥ prāyaścittapradīpānām
Locativeprāyaścittapradīpe prāyaścittapradīpayoḥ prāyaścittapradīpeṣu

Compound prāyaścittapradīpa -

Adverb -prāyaścittapradīpam -prāyaścittapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria