Declension table of ?prāyaścittamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittamārtaṇḍaḥ prāyaścittamārtaṇḍau prāyaścittamārtaṇḍāḥ
Vocativeprāyaścittamārtaṇḍa prāyaścittamārtaṇḍau prāyaścittamārtaṇḍāḥ
Accusativeprāyaścittamārtaṇḍam prāyaścittamārtaṇḍau prāyaścittamārtaṇḍān
Instrumentalprāyaścittamārtaṇḍena prāyaścittamārtaṇḍābhyām prāyaścittamārtaṇḍaiḥ prāyaścittamārtaṇḍebhiḥ
Dativeprāyaścittamārtaṇḍāya prāyaścittamārtaṇḍābhyām prāyaścittamārtaṇḍebhyaḥ
Ablativeprāyaścittamārtaṇḍāt prāyaścittamārtaṇḍābhyām prāyaścittamārtaṇḍebhyaḥ
Genitiveprāyaścittamārtaṇḍasya prāyaścittamārtaṇḍayoḥ prāyaścittamārtaṇḍānām
Locativeprāyaścittamārtaṇḍe prāyaścittamārtaṇḍayoḥ prāyaścittamārtaṇḍeṣu

Compound prāyaścittamārtaṇḍa -

Adverb -prāyaścittamārtaṇḍam -prāyaścittamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria