Declension table of ?prāyaścittakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeprāyaścittakhaṇḍam prāyaścittakhaṇḍe prāyaścittakhaṇḍāni
Vocativeprāyaścittakhaṇḍa prāyaścittakhaṇḍe prāyaścittakhaṇḍāni
Accusativeprāyaścittakhaṇḍam prāyaścittakhaṇḍe prāyaścittakhaṇḍāni
Instrumentalprāyaścittakhaṇḍena prāyaścittakhaṇḍābhyām prāyaścittakhaṇḍaiḥ
Dativeprāyaścittakhaṇḍāya prāyaścittakhaṇḍābhyām prāyaścittakhaṇḍebhyaḥ
Ablativeprāyaścittakhaṇḍāt prāyaścittakhaṇḍābhyām prāyaścittakhaṇḍebhyaḥ
Genitiveprāyaścittakhaṇḍasya prāyaścittakhaṇḍayoḥ prāyaścittakhaṇḍānām
Locativeprāyaścittakhaṇḍe prāyaścittakhaṇḍayoḥ prāyaścittakhaṇḍeṣu

Compound prāyaścittakhaṇḍa -

Adverb -prāyaścittakhaṇḍam -prāyaścittakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria