Declension table of ?prāyaścittakaumudī

Deva

FeminineSingularDualPlural
Nominativeprāyaścittakaumudī prāyaścittakaumudyau prāyaścittakaumudyaḥ
Vocativeprāyaścittakaumudi prāyaścittakaumudyau prāyaścittakaumudyaḥ
Accusativeprāyaścittakaumudīm prāyaścittakaumudyau prāyaścittakaumudīḥ
Instrumentalprāyaścittakaumudyā prāyaścittakaumudībhyām prāyaścittakaumudībhiḥ
Dativeprāyaścittakaumudyai prāyaścittakaumudībhyām prāyaścittakaumudībhyaḥ
Ablativeprāyaścittakaumudyāḥ prāyaścittakaumudībhyām prāyaścittakaumudībhyaḥ
Genitiveprāyaścittakaumudyāḥ prāyaścittakaumudyoḥ prāyaścittakaumudīnām
Locativeprāyaścittakaumudyām prāyaścittakaumudyoḥ prāyaścittakaumudīṣu

Compound prāyaścittakaumudi - prāyaścittakaumudī -

Adverb -prāyaścittakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria