Declension table of ?prāyaścittakadamba

Deva

MasculineSingularDualPlural
Nominativeprāyaścittakadambaḥ prāyaścittakadambau prāyaścittakadambāḥ
Vocativeprāyaścittakadamba prāyaścittakadambau prāyaścittakadambāḥ
Accusativeprāyaścittakadambam prāyaścittakadambau prāyaścittakadambān
Instrumentalprāyaścittakadambena prāyaścittakadambābhyām prāyaścittakadambaiḥ prāyaścittakadambebhiḥ
Dativeprāyaścittakadambāya prāyaścittakadambābhyām prāyaścittakadambebhyaḥ
Ablativeprāyaścittakadambāt prāyaścittakadambābhyām prāyaścittakadambebhyaḥ
Genitiveprāyaścittakadambasya prāyaścittakadambayoḥ prāyaścittakadambānām
Locativeprāyaścittakadambe prāyaścittakadambayoḥ prāyaścittakadambeṣu

Compound prāyaścittakadamba -

Adverb -prāyaścittakadambam -prāyaścittakadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria