Declension table of ?prāyaścetana

Deva

NeuterSingularDualPlural
Nominativeprāyaścetanam prāyaścetane prāyaścetanāni
Vocativeprāyaścetana prāyaścetane prāyaścetanāni
Accusativeprāyaścetanam prāyaścetane prāyaścetanāni
Instrumentalprāyaścetanena prāyaścetanābhyām prāyaścetanaiḥ
Dativeprāyaścetanāya prāyaścetanābhyām prāyaścetanebhyaḥ
Ablativeprāyaścetanāt prāyaścetanābhyām prāyaścetanebhyaḥ
Genitiveprāyaścetanasya prāyaścetanayoḥ prāyaścetanānām
Locativeprāyaścetane prāyaścetanayoḥ prāyaścetaneṣu

Compound prāyaścetana -

Adverb -prāyaścetanam -prāyaścetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria