Declension table of ?prāyavidhāyin

Deva

MasculineSingularDualPlural
Nominativeprāyavidhāyī prāyavidhāyinau prāyavidhāyinaḥ
Vocativeprāyavidhāyin prāyavidhāyinau prāyavidhāyinaḥ
Accusativeprāyavidhāyinam prāyavidhāyinau prāyavidhāyinaḥ
Instrumentalprāyavidhāyinā prāyavidhāyibhyām prāyavidhāyibhiḥ
Dativeprāyavidhāyine prāyavidhāyibhyām prāyavidhāyibhyaḥ
Ablativeprāyavidhāyinaḥ prāyavidhāyibhyām prāyavidhāyibhyaḥ
Genitiveprāyavidhāyinaḥ prāyavidhāyinoḥ prāyavidhāyinām
Locativeprāyavidhāyini prāyavidhāyinoḥ prāyavidhāyiṣu

Compound prāyavidhāyi -

Adverb -prāyavidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria