Declension table of ?prāyatā

Deva

FeminineSingularDualPlural
Nominativeprāyatā prāyate prāyatāḥ
Vocativeprāyate prāyate prāyatāḥ
Accusativeprāyatām prāyate prāyatāḥ
Instrumentalprāyatayā prāyatābhyām prāyatābhiḥ
Dativeprāyatāyai prāyatābhyām prāyatābhyaḥ
Ablativeprāyatāyāḥ prāyatābhyām prāyatābhyaḥ
Genitiveprāyatāyāḥ prāyatayoḥ prāyatānām
Locativeprāyatāyām prāyatayoḥ prāyatāsu

Adverb -prāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria